B 128-10 Durgābhaktitaraṅgiṇī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 128/10
Title: Durgābhaktitaraṅgiṇī
Dimensions: 31 x 9.5 cm x 42 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2573
Remarks:


Reel No. B 128-10 Inventory No. 19855

Title Durgābhaktitaraṅgiṇī

Author King Dhīrasiṃha

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 31.0 x 9.5 cm

Folios 42

Lines per Folio 8

Foliation figures in the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/2573

Manuscript Features

Excerpts

Beginning

 ❖ oṃ namaḥ (!) caṇḍikāyai || 

abhivāñchitasiddharyaṃ vandito yaḥ surair api | 

sarvvavighnacchide tasmai gaṇādhipataye namaḥ || 

bhaktyā namrasure(2)ndramaulimukuṭaprāgbhāratārasphurat (!)

māṇikyadyūtipuñjarañjitapadvaṃdvāravindaśriyaḥ  |

devyās tatkṣaṇadaityadarpadalanā saṃvit prahṛ(3)ṣṭāmara-

svārājyapratibhūtaviṣṇukaruṇāgambhīradṛk pātu vaḥ || (fol. 1v1–3)

End

yasya (1) kṣīrasamudra(!)yaśasā rāmasya saumitrirat(!)

kṣauṇīlmaṇḍalamaṇḍalo vijayate śrīcandrasiṃho jaḥ(!)

yāvad ṅgā(!)taraṃgas tavalati(!)jaṭā(2)maṇḍalaṃ candramaule

dhāṅga(!)?

yāvad vair (!) adhivasatiṭa(!) premabadddhā bhavānī | 

mallīmālānukāśirasiśaśikālā (!) yāvad etasya tāvat

(3) kṛrtti(!) śrīdhīrasiṃhakṣitipatitilakasya(!)yam uvyāñ (!) cakāstu || (fol. 1v1–3)

Colophon

iti samastaprakriyāvirājamānadalitavipu(!)rājamānamahārājādhirājadurggābhaktiparāyana(!)śrīdarppanārāyana(!)devātmajasamastaprakriyālaṃkṛtanṛpativaravīraśrīdhīrasiṃ hadevānāṃ samaravijayināṃ kṛtau durggābhaktitaraṅgiṇī palipūrṇṇā (!) || || śubha || || (fol. 42r3–5)

Microfilm Details

Reel No. B 128/10

Date of Filming 12-10-1971

Exposures 79

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 19-09-2007

Bibliography