B 128-10 Durgābhaktitaraṅgiṇī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 128/10
Title: Durgābhaktitaraṅgiṇī
Dimensions: 31 x 9.5 cm x 42 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2573
Remarks:
Reel No. B 128-10 Inventory No. 19855
Title Durgābhaktitaraṅgiṇī
Author King Dhīrasiṃha
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 31.0 x 9.5 cm
Folios 42
Lines per Folio 8
Foliation figures in the right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/2573
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ (!) caṇḍikāyai ||
abhivāñchitasiddharyaṃ vandito yaḥ surair api |
sarvvavighnacchide tasmai gaṇādhipataye namaḥ ||
bhaktyā namrasure(2)ndramaulimukuṭaprāgbhāratārasphurat (!)
māṇikyadyūtipuñjarañjitapadvaṃdvāravindaśriyaḥ |
devyās tatkṣaṇadaityadarpadalanā saṃvit prahṛ(3)ṣṭāmara-
svārājyapratibhūtaviṣṇukaruṇāgambhīradṛk pātu vaḥ || (fol. 1v1–3)
End
yasya (1) kṣīrasamudra(!)yaśasā rāmasya saumitrirat(!)
kṣauṇīlmaṇḍalamaṇḍalo vijayate śrīcandrasiṃho jaḥ(!)
yāvad ṅgā(!)taraṃgas tavalati(!)jaṭā(2)maṇḍalaṃ candramaule
dhāṅga(!)?
yāvad vair (!) adhivasatiṭa(!) premabadddhā bhavānī |
mallīmālānukāśirasiśaśikālā (!) yāvad etasya tāvat
(3) kṛrtti(!) śrīdhīrasiṃhakṣitipatitilakasya(!)yam uvyāñ (!) cakāstu || (fol. 1v1–3)
Colophon
iti samastaprakriyāvirājamānadalitavipu(!)rājamānamahārājādhirājadurggābhaktiparāyana(!)śrīdarppanārāyana(!)devātmajasamastaprakriyālaṃkṛtanṛpativaravīraśrīdhīrasiṃ hadevānāṃ samaravijayināṃ kṛtau durggābhaktitaraṅgiṇī palipūrṇṇā (!) || || śubha || || (fol. 42r3–5)
Microfilm Details
Reel No. B 128/10
Date of Filming 12-10-1971
Exposures 79
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 19-09-2007
Bibliography